A 552-11 Kātantra

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 552/11
Title: Kātantra
Dimensions: 22.2 x 6.8 cm x 15 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Vyākaraṇa
Date: NS 705
Acc No.: NAK 1/1528
Remarks:


Reel No. A 552-11

Inventory No.: 30837

Reel No.: A 552/11

Title Kātantravyākaraṇa

Subject Vyākaraṇa

Language Sanskrit

Reference

Manuscript Details

Script Newari

Materialpaper

State incomplete

Size 22.2 x 6.8 cm

Folios 15

Lines per Folio 4–5

Foliation figures in the middle of the right-hand margin on the verso

Date of Copying SAM (NS) 705

King

Place of Deposit NAK

Accession No. 1/1528

Manuscript Features

Exposure 3 and 20, 4 and 5, 16 and 17 are two exposures of the same folio sides.

Excerpts

Beginning

oṃ | oṃ namaḥ śivāya ||

devadevaṃ praṇamyādau sarvvajñaṃ sarvvadarśinaṃ |

kātantrasya pravakṣāmi vyākhyānaṃ śārvvavarmmikaṃ || ||

siddho varṇṇasamāmnāyaḥ || akārādyantāṃ raḥ pāṭhakramaḥ || a ā i ī u ū ṛ ṝ ḷ ḹ e ai o au aṃ aḥ || || (exp. 4, 1–3)

End

na visarjjanīyalope punaḥ sandhi ||

visarjjanīyalope kṛte punaḥ sandhir nnabhavati(!)ti || anyalope tu bhavaty eva || kaḥ iha ka iha || devāḥ āhu(!) || devā āhu(!) || bhoḥ atra || bho ʼtra || || ro re lopaṃ svaraś ca pūrvo dīrgha || ro re pare lopam āpadyate | svaraś ca pūrvvo dīrgho bhavati || agniḥ rathena || punaḥ rāti || puna rāti || uccaiḥ rauti || uccai rauti || || dvir bhāvaṃ svaraparaś chakāra || svarāt paracchakāro dvir bhāvam āpadyate || vṛkṣac chāyā || vṛkṣacchāyā || icchati || icchati || || (exp. 20t3–b4)

Colophon

iti sandhau pañcamaḥ pādaḥ samāpta || me mahyaṃ durggāprītir astu || 7 || sambat 705 śrāvaṇaśuklapañcamyā (exp. 20b4–5)

Microfilm Details

Reel No.:A 552/11

Date of Filming 25-04-1973

Exposures 22

Used Copy Kathmandu

Type of Film positive

Catalogued by RT

Date 11-07-2009

Bibliography